Declension table of ājanmabhāṣitṛ

Deva

NeuterSingularDualPlural
Nominativeājanmabhāṣitṛ ājanmabhāṣitṛṇī ājanmabhāṣitṝṇi
Vocativeājanmabhāṣitṛ ājanmabhāṣitṛṇī ājanmabhāṣitṝṇi
Accusativeājanmabhāṣitṛ ājanmabhāṣitṛṇī ājanmabhāṣitṝṇi
Instrumentalājanmabhāṣitṛṇā ājanmabhāṣitṛbhyām ājanmabhāṣitṛbhiḥ
Dativeājanmabhāṣitṛṇe ājanmabhāṣitṛbhyām ājanmabhāṣitṛbhyaḥ
Ablativeājanmabhāṣitṛṇaḥ ājanmabhāṣitṛbhyām ājanmabhāṣitṛbhyaḥ
Genitiveājanmabhāṣitṛṇaḥ ājanmabhāṣitṛṇoḥ ājanmabhāṣitṝṇām
Locativeājanmabhāṣitṛṇi ājanmabhāṣitṛṇoḥ ājanmabhāṣitṛṣu

Compound ājanmabhāṣitṛ -

Adverb -ājanmabhāṣitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria