Declension table of ājanmabhāṣitṛ

Deva

MasculineSingularDualPlural
Nominativeājanmabhāṣitā ājanmabhāṣitārau ājanmabhāṣitāraḥ
Vocativeājanmabhāṣitaḥ ājanmabhāṣitārau ājanmabhāṣitāraḥ
Accusativeājanmabhāṣitāram ājanmabhāṣitārau ājanmabhāṣitṝn
Instrumentalājanmabhāṣitrā ājanmabhāṣitṛbhyām ājanmabhāṣitṛbhiḥ
Dativeājanmabhāṣitre ājanmabhāṣitṛbhyām ājanmabhāṣitṛbhyaḥ
Ablativeājanmabhāṣituḥ ājanmabhāṣitṛbhyām ājanmabhāṣitṛbhyaḥ
Genitiveājanmabhāṣituḥ ājanmabhāṣitroḥ ājanmabhāṣitṝṇām
Locativeājanmabhāṣitari ājanmabhāṣitroḥ ājanmabhāṣitṛṣu

Compound ājanmabhāṣitṛ -

Adverb -ājanmabhāṣitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria