सुबन्तावली ?आजकरोण

Roma

पुमान्एकद्विबहु
प्रथमाआजकरोणः आजकरोणौ आजकरोणाः
सम्बोधनम्आजकरोण आजकरोणौ आजकरोणाः
द्वितीयाआजकरोणम् आजकरोणौ आजकरोणान्
तृतीयाआजकरोणेन आजकरोणाभ्याम् आजकरोणैः आजकरोणेभिः
चतुर्थीआजकरोणाय आजकरोणाभ्याम् आजकरोणेभ्यः
पञ्चमीआजकरोणात् आजकरोणाभ्याम् आजकरोणेभ्यः
षष्ठीआजकरोणस्य आजकरोणयोः आजकरोणानाम्
सप्तमीआजकरोणे आजकरोणयोः आजकरोणेषु

समास आजकरोण

अव्यय ॰आजकरोणम् ॰आजकरोणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria