Declension table of ?ājakaroṇa

Deva

MasculineSingularDualPlural
Nominativeājakaroṇaḥ ājakaroṇau ājakaroṇāḥ
Vocativeājakaroṇa ājakaroṇau ājakaroṇāḥ
Accusativeājakaroṇam ājakaroṇau ājakaroṇān
Instrumentalājakaroṇena ājakaroṇābhyām ājakaroṇaiḥ ājakaroṇebhiḥ
Dativeājakaroṇāya ājakaroṇābhyām ājakaroṇebhyaḥ
Ablativeājakaroṇāt ājakaroṇābhyām ājakaroṇebhyaḥ
Genitiveājakaroṇasya ājakaroṇayoḥ ājakaroṇānām
Locativeājakaroṇe ājakaroṇayoḥ ājakaroṇeṣu

Compound ājakaroṇa -

Adverb -ājakaroṇam -ājakaroṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria