Declension table of ājagara

Deva

MasculineSingularDualPlural
Nominativeājagaraḥ ājagarau ājagarāḥ
Vocativeājagara ājagarau ājagarāḥ
Accusativeājagaram ājagarau ājagarān
Instrumentalājagareṇa ājagarābhyām ājagaraiḥ
Dativeājagarāya ājagarābhyām ājagarebhyaḥ
Ablativeājagarāt ājagarābhyām ājagarebhyaḥ
Genitiveājagarasya ājagarayoḥ ājagarāṇām
Locativeājagare ājagarayoḥ ājagareṣu

Compound ājagara -

Adverb -ājagaram -ājagarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria