Declension table of ?ājātaśatrava

Deva

MasculineSingularDualPlural
Nominativeājātaśatravaḥ ājātaśatravau ājātaśatravāḥ
Vocativeājātaśatrava ājātaśatravau ājātaśatravāḥ
Accusativeājātaśatravam ājātaśatravau ājātaśatravān
Instrumentalājātaśatraveṇa ājātaśatravābhyām ājātaśatravaiḥ ājātaśatravebhiḥ
Dativeājātaśatravāya ājātaśatravābhyām ājātaśatravebhyaḥ
Ablativeājātaśatravāt ājātaśatravābhyām ājātaśatravebhyaḥ
Genitiveājātaśatravasya ājātaśatravayoḥ ājātaśatravāṇām
Locativeājātaśatrave ājātaśatravayoḥ ājātaśatraveṣu

Compound ājātaśatrava -

Adverb -ājātaśatravam -ājātaśatravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria