सुबन्तावली ?आजातशत्रव

Roma

पुमान्एकद्विबहु
प्रथमाआजातशत्रवः आजातशत्रवौ आजातशत्रवाः
सम्बोधनम्आजातशत्रव आजातशत्रवौ आजातशत्रवाः
द्वितीयाआजातशत्रवम् आजातशत्रवौ आजातशत्रवान्
तृतीयाआजातशत्रवेण आजातशत्रवाभ्याम् आजातशत्रवैः आजातशत्रवेभिः
चतुर्थीआजातशत्रवाय आजातशत्रवाभ्याम् आजातशत्रवेभ्यः
पञ्चमीआजातशत्रवात् आजातशत्रवाभ्याम् आजातशत्रवेभ्यः
षष्ठीआजातशत्रवस्य आजातशत्रवयोः आजातशत्रवाणाम्
सप्तमीआजातशत्रवे आजातशत्रवयोः आजातशत्रवेषु

समास आजातशत्रव

अव्यय ॰आजातशत्रवम् ॰आजातशत्रवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria