Declension table of ājānubāhu

Deva

NeuterSingularDualPlural
Nominativeājānubāhu ājānubāhunī ājānubāhūni
Vocativeājānubāhu ājānubāhunī ājānubāhūni
Accusativeājānubāhu ājānubāhunī ājānubāhūni
Instrumentalājānubāhunā ājānubāhubhyām ājānubāhubhiḥ
Dativeājānubāhune ājānubāhubhyām ājānubāhubhyaḥ
Ablativeājānubāhunaḥ ājānubāhubhyām ājānubāhubhyaḥ
Genitiveājānubāhunaḥ ājānubāhunoḥ ājānubāhūnām
Locativeājānubāhuni ājānubāhunoḥ ājānubāhuṣu

Compound ājānubāhu -

Adverb -ājānubāhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria