Declension table of ājānubāhu

Deva

FeminineSingularDualPlural
Nominativeājānubāhuḥ ājānubāhū ājānubāhavaḥ
Vocativeājānubāho ājānubāhū ājānubāhavaḥ
Accusativeājānubāhum ājānubāhū ājānubāhūḥ
Instrumentalājānubāhvā ājānubāhubhyām ājānubāhubhiḥ
Dativeājānubāhvai ājānubāhave ājānubāhubhyām ājānubāhubhyaḥ
Ablativeājānubāhvāḥ ājānubāhoḥ ājānubāhubhyām ājānubāhubhyaḥ
Genitiveājānubāhvāḥ ājānubāhoḥ ājānubāhvoḥ ājānubāhūnām
Locativeājānubāhvām ājānubāhau ājānubāhvoḥ ājānubāhuṣu

Compound ājānubāhu -

Adverb -ājānubāhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria