Declension table of ājādimāṃsa

Deva

NeuterSingularDualPlural
Nominativeājādimāṃsam ājādimāṃse ājādimāṃsāni
Vocativeājādimāṃsa ājādimāṃse ājādimāṃsāni
Accusativeājādimāṃsam ājādimāṃse ājādimāṃsāni
Instrumentalājādimāṃsena ājādimāṃsābhyām ājādimāṃsaiḥ
Dativeājādimāṃsāya ājādimāṃsābhyām ājādimāṃsebhyaḥ
Ablativeājādimāṃsāt ājādimāṃsābhyām ājādimāṃsebhyaḥ
Genitiveājādimāṃsasya ājādimāṃsayoḥ ājādimāṃsānām
Locativeājādimāṃse ājādimāṃsayoḥ ājādimāṃseṣu

Compound ājādimāṃsa -

Adverb -ājādimāṃsam -ājādimāṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria