Declension table of āhvaraka

Deva

MasculineSingularDualPlural
Nominativeāhvarakaḥ āhvarakau āhvarakāḥ
Vocativeāhvaraka āhvarakau āhvarakāḥ
Accusativeāhvarakam āhvarakau āhvarakān
Instrumentalāhvarakeṇa āhvarakābhyām āhvarakaiḥ āhvarakebhiḥ
Dativeāhvarakāya āhvarakābhyām āhvarakebhyaḥ
Ablativeāhvarakāt āhvarakābhyām āhvarakebhyaḥ
Genitiveāhvarakasya āhvarakayoḥ āhvarakāṇām
Locativeāhvarake āhvarakayoḥ āhvarakeṣu

Compound āhvaraka -

Adverb -āhvarakam -āhvarakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria