Declension table of ?āhvānayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeāhvānayiṣyamāṇaḥ āhvānayiṣyamāṇau āhvānayiṣyamāṇāḥ
Vocativeāhvānayiṣyamāṇa āhvānayiṣyamāṇau āhvānayiṣyamāṇāḥ
Accusativeāhvānayiṣyamāṇam āhvānayiṣyamāṇau āhvānayiṣyamāṇān
Instrumentalāhvānayiṣyamāṇena āhvānayiṣyamāṇābhyām āhvānayiṣyamāṇaiḥ āhvānayiṣyamāṇebhiḥ
Dativeāhvānayiṣyamāṇāya āhvānayiṣyamāṇābhyām āhvānayiṣyamāṇebhyaḥ
Ablativeāhvānayiṣyamāṇāt āhvānayiṣyamāṇābhyām āhvānayiṣyamāṇebhyaḥ
Genitiveāhvānayiṣyamāṇasya āhvānayiṣyamāṇayoḥ āhvānayiṣyamāṇānām
Locativeāhvānayiṣyamāṇe āhvānayiṣyamāṇayoḥ āhvānayiṣyamāṇeṣu

Compound āhvānayiṣyamāṇa -

Adverb -āhvānayiṣyamāṇam -āhvānayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria