सुबन्तावली ?आह्वानयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाआह्वानयिष्यमाणः आह्वानयिष्यमाणौ आह्वानयिष्यमाणाः
सम्बोधनम्आह्वानयिष्यमाण आह्वानयिष्यमाणौ आह्वानयिष्यमाणाः
द्वितीयाआह्वानयिष्यमाणम् आह्वानयिष्यमाणौ आह्वानयिष्यमाणान्
तृतीयाआह्वानयिष्यमाणेन आह्वानयिष्यमाणाभ्याम् आह्वानयिष्यमाणैः आह्वानयिष्यमाणेभिः
चतुर्थीआह्वानयिष्यमाणाय आह्वानयिष्यमाणाभ्याम् आह्वानयिष्यमाणेभ्यः
पञ्चमीआह्वानयिष्यमाणात् आह्वानयिष्यमाणाभ्याम् आह्वानयिष्यमाणेभ्यः
षष्ठीआह्वानयिष्यमाणस्य आह्वानयिष्यमाणयोः आह्वानयिष्यमाणानाम्
सप्तमीआह्वानयिष्यमाणे आह्वानयिष्यमाणयोः आह्वानयिष्यमाणेषु

समास आह्वानयिष्यमाण

अव्यय ॰आह्वानयिष्यमाणम् ॰आह्वानयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria