Declension table of āhvāna

Deva

NeuterSingularDualPlural
Nominativeāhvānam āhvāne āhvānāni
Vocativeāhvāna āhvāne āhvānāni
Accusativeāhvānam āhvāne āhvānāni
Instrumentalāhvānena āhvānābhyām āhvānaiḥ
Dativeāhvānāya āhvānābhyām āhvānebhyaḥ
Ablativeāhvānāt āhvānābhyām āhvānebhyaḥ
Genitiveāhvānasya āhvānayoḥ āhvānānām
Locativeāhvāne āhvānayoḥ āhvāneṣu

Compound āhvāna -

Adverb -āhvānam -āhvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria