Declension table of āhuka

Deva

MasculineSingularDualPlural
Nominativeāhukaḥ āhukau āhukāḥ
Vocativeāhuka āhukau āhukāḥ
Accusativeāhukam āhukau āhukān
Instrumentalāhukena āhukābhyām āhukaiḥ āhukebhiḥ
Dativeāhukāya āhukābhyām āhukebhyaḥ
Ablativeāhukāt āhukābhyām āhukebhyaḥ
Genitiveāhukasya āhukayoḥ āhukānām
Locativeāhuke āhukayoḥ āhukeṣu

Compound āhuka -

Adverb -āhukam -āhukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria