Declension table of āhitalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativeāhitalakṣaṇam āhitalakṣaṇe āhitalakṣaṇāni
Vocativeāhitalakṣaṇa āhitalakṣaṇe āhitalakṣaṇāni
Accusativeāhitalakṣaṇam āhitalakṣaṇe āhitalakṣaṇāni
Instrumentalāhitalakṣaṇena āhitalakṣaṇābhyām āhitalakṣaṇaiḥ
Dativeāhitalakṣaṇāya āhitalakṣaṇābhyām āhitalakṣaṇebhyaḥ
Ablativeāhitalakṣaṇāt āhitalakṣaṇābhyām āhitalakṣaṇebhyaḥ
Genitiveāhitalakṣaṇasya āhitalakṣaṇayoḥ āhitalakṣaṇānām
Locativeāhitalakṣaṇe āhitalakṣaṇayoḥ āhitalakṣaṇeṣu

Compound āhitalakṣaṇa -

Adverb -āhitalakṣaṇam -āhitalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria