Declension table of āhitalakṣaṇa

Deva

MasculineSingularDualPlural
Nominativeāhitalakṣaṇaḥ āhitalakṣaṇau āhitalakṣaṇāḥ
Vocativeāhitalakṣaṇa āhitalakṣaṇau āhitalakṣaṇāḥ
Accusativeāhitalakṣaṇam āhitalakṣaṇau āhitalakṣaṇān
Instrumentalāhitalakṣaṇena āhitalakṣaṇābhyām āhitalakṣaṇaiḥ āhitalakṣaṇebhiḥ
Dativeāhitalakṣaṇāya āhitalakṣaṇābhyām āhitalakṣaṇebhyaḥ
Ablativeāhitalakṣaṇāt āhitalakṣaṇābhyām āhitalakṣaṇebhyaḥ
Genitiveāhitalakṣaṇasya āhitalakṣaṇayoḥ āhitalakṣaṇānām
Locativeāhitalakṣaṇe āhitalakṣaṇayoḥ āhitalakṣaṇeṣu

Compound āhitalakṣaṇa -

Adverb -āhitalakṣaṇam -āhitalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria