Declension table of āhitaklama

Deva

MasculineSingularDualPlural
Nominativeāhitaklamaḥ āhitaklamau āhitaklamāḥ
Vocativeāhitaklama āhitaklamau āhitaklamāḥ
Accusativeāhitaklamam āhitaklamau āhitaklamān
Instrumentalāhitaklamena āhitaklamābhyām āhitaklamaiḥ āhitaklamebhiḥ
Dativeāhitaklamāya āhitaklamābhyām āhitaklamebhyaḥ
Ablativeāhitaklamāt āhitaklamābhyām āhitaklamebhyaḥ
Genitiveāhitaklamasya āhitaklamayoḥ āhitaklamānām
Locativeāhitaklame āhitaklamayoḥ āhitaklameṣu

Compound āhitaklama -

Adverb -āhitaklamam -āhitaklamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria