Declension table of āhitāgni

Deva

NeuterSingularDualPlural
Nominativeāhitāgni āhitāgninī āhitāgnīni
Vocativeāhitāgni āhitāgninī āhitāgnīni
Accusativeāhitāgni āhitāgninī āhitāgnīni
Instrumentalāhitāgninā āhitāgnibhyām āhitāgnibhiḥ
Dativeāhitāgnine āhitāgnibhyām āhitāgnibhyaḥ
Ablativeāhitāgninaḥ āhitāgnibhyām āhitāgnibhyaḥ
Genitiveāhitāgninaḥ āhitāgninoḥ āhitāgnīnām
Locativeāhitāgnini āhitāgninoḥ āhitāgniṣu

Compound āhitāgni -

Adverb -āhitāgni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria