Declension table of āhitāgni

Deva

MasculineSingularDualPlural
Nominativeāhitāgniḥ āhitāgnī āhitāgnayaḥ
Vocativeāhitāgne āhitāgnī āhitāgnayaḥ
Accusativeāhitāgnim āhitāgnī āhitāgnīn
Instrumentalāhitāgninā āhitāgnibhyām āhitāgnibhiḥ
Dativeāhitāgnaye āhitāgnibhyām āhitāgnibhyaḥ
Ablativeāhitāgneḥ āhitāgnibhyām āhitāgnibhyaḥ
Genitiveāhitāgneḥ āhitāgnyoḥ āhitāgnīnām
Locativeāhitāgnau āhitāgnyoḥ āhitāgniṣu

Compound āhitāgni -

Adverb -āhitāgni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria