Declension table of āhitāgni

Deva

FeminineSingularDualPlural
Nominativeāhitāgniḥ āhitāgnī āhitāgnayaḥ
Vocativeāhitāgne āhitāgnī āhitāgnayaḥ
Accusativeāhitāgnim āhitāgnī āhitāgnīḥ
Instrumentalāhitāgnyā āhitāgnibhyām āhitāgnibhiḥ
Dativeāhitāgnyai āhitāgnaye āhitāgnibhyām āhitāgnibhyaḥ
Ablativeāhitāgnyāḥ āhitāgneḥ āhitāgnibhyām āhitāgnibhyaḥ
Genitiveāhitāgnyāḥ āhitāgneḥ āhitāgnyoḥ āhitāgnīnām
Locativeāhitāgnyām āhitāgnau āhitāgnyoḥ āhitāgniṣu

Compound āhitāgni -

Adverb -āhitāgni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria