Declension table of āhika

Deva

MasculineSingularDualPlural
Nominativeāhikaḥ āhikau āhikāḥ
Vocativeāhika āhikau āhikāḥ
Accusativeāhikam āhikau āhikān
Instrumentalāhikena āhikābhyām āhikaiḥ āhikebhiḥ
Dativeāhikāya āhikābhyām āhikebhyaḥ
Ablativeāhikāt āhikābhyām āhikebhyaḥ
Genitiveāhikasya āhikayoḥ āhikānām
Locativeāhike āhikayoḥ āhikeṣu

Compound āhika -

Adverb -āhikam -āhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria