सुबन्तावली ?आहवशोभिन्

Roma

नपुंसकम्एकद्विबहु
प्रथमाआहवशोभि आहवशोभिनी आहवशोभीनि
सम्बोधनम्आहवशोभिन् आहवशोभि आहवशोभिनी आहवशोभीनि
द्वितीयाआहवशोभि आहवशोभिनी आहवशोभीनि
तृतीयाआहवशोभिना आहवशोभिभ्याम् आहवशोभिभिः
चतुर्थीआहवशोभिने आहवशोभिभ्याम् आहवशोभिभ्यः
पञ्चमीआहवशोभिनः आहवशोभिभ्याम् आहवशोभिभ्यः
षष्ठीआहवशोभिनः आहवशोभिनोः आहवशोभिनाम्
सप्तमीआहवशोभिनि आहवशोभिनोः आहवशोभिषु

समास आहवशोभि

अव्यय ॰आहवशोभि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria