Declension table of ?āhavaśobhin

Deva

NeuterSingularDualPlural
Nominativeāhavaśobhi āhavaśobhinī āhavaśobhīni
Vocativeāhavaśobhin āhavaśobhi āhavaśobhinī āhavaśobhīni
Accusativeāhavaśobhi āhavaśobhinī āhavaśobhīni
Instrumentalāhavaśobhinā āhavaśobhibhyām āhavaśobhibhiḥ
Dativeāhavaśobhine āhavaśobhibhyām āhavaśobhibhyaḥ
Ablativeāhavaśobhinaḥ āhavaśobhibhyām āhavaśobhibhyaḥ
Genitiveāhavaśobhinaḥ āhavaśobhinoḥ āhavaśobhinām
Locativeāhavaśobhini āhavaśobhinoḥ āhavaśobhiṣu

Compound āhavaśobhi -

Adverb -āhavaśobhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria