Declension table of āhava_2

Deva

MasculineSingularDualPlural
Nominativeāhavaḥ āhavau āhavāḥ
Vocativeāhava āhavau āhavāḥ
Accusativeāhavam āhavau āhavān
Instrumentalāhavena āhavābhyām āhavaiḥ āhavebhiḥ
Dativeāhavāya āhavābhyām āhavebhyaḥ
Ablativeāhavāt āhavābhyām āhavebhyaḥ
Genitiveāhavasya āhavayoḥ āhavānām
Locativeāhave āhavayoḥ āhaveṣu

Compound āhava -

Adverb -āhavam -āhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria