सुबन्तावली आहत

Roma

नपुंसकम्एकद्विबहु
प्रथमाआहतम् आहते आहतानि
सम्बोधनम्आहत आहते आहतानि
द्वितीयाआहतम् आहते आहतानि
तृतीयाआहतेन आहताभ्याम् आहतैः
चतुर्थीआहताय आहताभ्याम् आहतेभ्यः
पञ्चमीआहतात् आहताभ्याम् आहतेभ्यः
षष्ठीआहतस्य आहतयोः आहतानाम्
सप्तमीआहते आहतयोः आहतेषु

समास आहत

अव्यय ॰आहतम् ॰आहतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria