सुबन्तावली आहत

Roma

पुमान्एकद्विबहु
प्रथमाआहतः आहतौ आहताः
सम्बोधनम्आहत आहतौ आहताः
द्वितीयाआहतम् आहतौ आहतान्
तृतीयाआहतेन आहताभ्याम् आहतैः आहतेभिः
चतुर्थीआहताय आहताभ्याम् आहतेभ्यः
पञ्चमीआहतात् आहताभ्याम् आहतेभ्यः
षष्ठीआहतस्य आहतयोः आहतानाम्
सप्तमीआहते आहतयोः आहतेषु

समास आहत

अव्यय ॰आहतम् ॰आहतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria