सुबन्तावली आहल

Roma

पुमान्एकद्विबहु
प्रथमाआहलः आहलौ आहलाः
सम्बोधनम्आहल आहलौ आहलाः
द्वितीयाआहलम् आहलौ आहलान्
तृतीयाआहलेन आहलाभ्याम् आहलैः आहलेभिः
चतुर्थीआहलाय आहलाभ्याम् आहलेभ्यः
पञ्चमीआहलात् आहलाभ्याम् आहलेभ्यः
षष्ठीआहलस्य आहलयोः आहलानाम्
सप्तमीआहले आहलयोः आहलेषु

समास आहल

अव्यय ॰आहलम् ॰आहलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria