सुबन्तावली ?आहारसम्भव

Roma

पुमान्एकद्विबहु
प्रथमाआहारसम्भवः आहारसम्भवौ आहारसम्भवाः
सम्बोधनम्आहारसम्भव आहारसम्भवौ आहारसम्भवाः
द्वितीयाआहारसम्भवम् आहारसम्भवौ आहारसम्भवान्
तृतीयाआहारसम्भवेन आहारसम्भवाभ्याम् आहारसम्भवैः आहारसम्भवेभिः
चतुर्थीआहारसम्भवाय आहारसम्भवाभ्याम् आहारसम्भवेभ्यः
पञ्चमीआहारसम्भवात् आहारसम्भवाभ्याम् आहारसम्भवेभ्यः
षष्ठीआहारसम्भवस्य आहारसम्भवयोः आहारसम्भवानाम्
सप्तमीआहारसम्भवे आहारसम्भवयोः आहारसम्भवेषु

समास आहारसम्भव

अव्यय ॰आहारसम्भवम् ॰आहारसम्भवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria