Declension table of ?āhārasambhava

Deva

MasculineSingularDualPlural
Nominativeāhārasambhavaḥ āhārasambhavau āhārasambhavāḥ
Vocativeāhārasambhava āhārasambhavau āhārasambhavāḥ
Accusativeāhārasambhavam āhārasambhavau āhārasambhavān
Instrumentalāhārasambhavena āhārasambhavābhyām āhārasambhavaiḥ āhārasambhavebhiḥ
Dativeāhārasambhavāya āhārasambhavābhyām āhārasambhavebhyaḥ
Ablativeāhārasambhavāt āhārasambhavābhyām āhārasambhavebhyaḥ
Genitiveāhārasambhavasya āhārasambhavayoḥ āhārasambhavānām
Locativeāhārasambhave āhārasambhavayoḥ āhārasambhaveṣu

Compound āhārasambhava -

Adverb -āhārasambhavam -āhārasambhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria