Declension table of āhāraparityāga

Deva

MasculineSingularDualPlural
Nominativeāhāraparityāgaḥ āhāraparityāgau āhāraparityāgāḥ
Vocativeāhāraparityāga āhāraparityāgau āhāraparityāgāḥ
Accusativeāhāraparityāgam āhāraparityāgau āhāraparityāgān
Instrumentalāhāraparityāgena āhāraparityāgābhyām āhāraparityāgaiḥ āhāraparityāgebhiḥ
Dativeāhāraparityāgāya āhāraparityāgābhyām āhāraparityāgebhyaḥ
Ablativeāhāraparityāgāt āhāraparityāgābhyām āhāraparityāgebhyaḥ
Genitiveāhāraparityāgasya āhāraparityāgayoḥ āhāraparityāgānām
Locativeāhāraparityāge āhāraparityāgayoḥ āhāraparityāgeṣu

Compound āhāraparityāga -

Adverb -āhāraparityāgam -āhāraparityāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria