Declension table of āhāradāna

Deva

NeuterSingularDualPlural
Nominativeāhāradānam āhāradāne āhāradānāni
Vocativeāhāradāna āhāradāne āhāradānāni
Accusativeāhāradānam āhāradāne āhāradānāni
Instrumentalāhāradānena āhāradānābhyām āhāradānaiḥ
Dativeāhāradānāya āhāradānābhyām āhāradānebhyaḥ
Ablativeāhāradānāt āhāradānābhyām āhāradānebhyaḥ
Genitiveāhāradānasya āhāradānayoḥ āhāradānānām
Locativeāhāradāne āhāradānayoḥ āhāradāneṣu

Compound āhāradāna -

Adverb -āhāradānam -āhāradānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria