Declension table of ?āhṛtayajñakratu

Deva

MasculineSingularDualPlural
Nominativeāhṛtayajñakratuḥ āhṛtayajñakratū āhṛtayajñakratavaḥ
Vocativeāhṛtayajñakrato āhṛtayajñakratū āhṛtayajñakratavaḥ
Accusativeāhṛtayajñakratum āhṛtayajñakratū āhṛtayajñakratūn
Instrumentalāhṛtayajñakratunā āhṛtayajñakratubhyām āhṛtayajñakratubhiḥ
Dativeāhṛtayajñakratave āhṛtayajñakratubhyām āhṛtayajñakratubhyaḥ
Ablativeāhṛtayajñakratoḥ āhṛtayajñakratubhyām āhṛtayajñakratubhyaḥ
Genitiveāhṛtayajñakratoḥ āhṛtayajñakratvoḥ āhṛtayajñakratūnām
Locativeāhṛtayajñakratau āhṛtayajñakratvoḥ āhṛtayajñakratuṣu

Compound āhṛtayajñakratu -

Adverb -āhṛtayajñakratu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria