सुबन्तावली ?आहृतयज्ञक्रतु

Roma

पुमान्एकद्विबहु
प्रथमाआहृतयज्ञक्रतुः आहृतयज्ञक्रतू आहृतयज्ञक्रतवः
सम्बोधनम्आहृतयज्ञक्रतो आहृतयज्ञक्रतू आहृतयज्ञक्रतवः
द्वितीयाआहृतयज्ञक्रतुम् आहृतयज्ञक्रतू आहृतयज्ञक्रतून्
तृतीयाआहृतयज्ञक्रतुना आहृतयज्ञक्रतुभ्याम् आहृतयज्ञक्रतुभिः
चतुर्थीआहृतयज्ञक्रतवे आहृतयज्ञक्रतुभ्याम् आहृतयज्ञक्रतुभ्यः
पञ्चमीआहृतयज्ञक्रतोः आहृतयज्ञक्रतुभ्याम् आहृतयज्ञक्रतुभ्यः
षष्ठीआहृतयज्ञक्रतोः आहृतयज्ञक्रत्वोः आहृतयज्ञक्रतूनाम्
सप्तमीआहृतयज्ञक्रतौ आहृतयज्ञक्रत्वोः आहृतयज्ञक्रतुषु

समास आहृतयज्ञक्रतु

अव्यय ॰आहृतयज्ञक्रतु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria