Declension table of āgrayaṇī

Deva

FeminineSingularDualPlural
Nominativeāgrayaṇī āgrayaṇyau āgrayaṇyaḥ
Vocativeāgrayaṇi āgrayaṇyau āgrayaṇyaḥ
Accusativeāgrayaṇīm āgrayaṇyau āgrayaṇīḥ
Instrumentalāgrayaṇyā āgrayaṇībhyām āgrayaṇībhiḥ
Dativeāgrayaṇyai āgrayaṇībhyām āgrayaṇībhyaḥ
Ablativeāgrayaṇyāḥ āgrayaṇībhyām āgrayaṇībhyaḥ
Genitiveāgrayaṇyāḥ āgrayaṇyoḥ āgrayaṇīnām
Locativeāgrayaṇyām āgrayaṇyoḥ āgrayaṇīṣu

Compound āgrayaṇi - āgrayaṇī -

Adverb -āgrayaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria