Declension table of āgrabhojanika

Deva

MasculineSingularDualPlural
Nominativeāgrabhojanikaḥ āgrabhojanikau āgrabhojanikāḥ
Vocativeāgrabhojanika āgrabhojanikau āgrabhojanikāḥ
Accusativeāgrabhojanikam āgrabhojanikau āgrabhojanikān
Instrumentalāgrabhojanikena āgrabhojanikābhyām āgrabhojanikaiḥ āgrabhojanikebhiḥ
Dativeāgrabhojanikāya āgrabhojanikābhyām āgrabhojanikebhyaḥ
Ablativeāgrabhojanikāt āgrabhojanikābhyām āgrabhojanikebhyaḥ
Genitiveāgrabhojanikasya āgrabhojanikayoḥ āgrabhojanikānām
Locativeāgrabhojanike āgrabhojanikayoḥ āgrabhojanikeṣu

Compound āgrabhojanika -

Adverb -āgrabhojanikam -āgrabhojanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria