Declension table of āgniveśyagṛhasūtra

Deva

NeuterSingularDualPlural
Nominativeāgniveśyagṛhasūtram āgniveśyagṛhasūtre āgniveśyagṛhasūtrāṇi
Vocativeāgniveśyagṛhasūtra āgniveśyagṛhasūtre āgniveśyagṛhasūtrāṇi
Accusativeāgniveśyagṛhasūtram āgniveśyagṛhasūtre āgniveśyagṛhasūtrāṇi
Instrumentalāgniveśyagṛhasūtreṇa āgniveśyagṛhasūtrābhyām āgniveśyagṛhasūtraiḥ
Dativeāgniveśyagṛhasūtrāya āgniveśyagṛhasūtrābhyām āgniveśyagṛhasūtrebhyaḥ
Ablativeāgniveśyagṛhasūtrāt āgniveśyagṛhasūtrābhyām āgniveśyagṛhasūtrebhyaḥ
Genitiveāgniveśyagṛhasūtrasya āgniveśyagṛhasūtrayoḥ āgniveśyagṛhasūtrāṇām
Locativeāgniveśyagṛhasūtre āgniveśyagṛhasūtrayoḥ āgniveśyagṛhasūtreṣu

Compound āgniveśyagṛhasūtra -

Adverb -āgniveśyagṛhasūtram -āgniveśyagṛhasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria