Declension table of āgnivāruṇa

Deva

NeuterSingularDualPlural
Nominativeāgnivāruṇam āgnivāruṇe āgnivāruṇāni
Vocativeāgnivāruṇa āgnivāruṇe āgnivāruṇāni
Accusativeāgnivāruṇam āgnivāruṇe āgnivāruṇāni
Instrumentalāgnivāruṇena āgnivāruṇābhyām āgnivāruṇaiḥ
Dativeāgnivāruṇāya āgnivāruṇābhyām āgnivāruṇebhyaḥ
Ablativeāgnivāruṇāt āgnivāruṇābhyām āgnivāruṇebhyaḥ
Genitiveāgnivāruṇasya āgnivāruṇayoḥ āgnivāruṇānām
Locativeāgnivāruṇe āgnivāruṇayoḥ āgnivāruṇeṣu

Compound āgnivāruṇa -

Adverb -āgnivāruṇam -āgnivāruṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria