Declension table of āgnivāruṇa

Deva

MasculineSingularDualPlural
Nominativeāgnivāruṇaḥ āgnivāruṇau āgnivāruṇāḥ
Vocativeāgnivāruṇa āgnivāruṇau āgnivāruṇāḥ
Accusativeāgnivāruṇam āgnivāruṇau āgnivāruṇān
Instrumentalāgnivāruṇena āgnivāruṇābhyām āgnivāruṇaiḥ āgnivāruṇebhiḥ
Dativeāgnivāruṇāya āgnivāruṇābhyām āgnivāruṇebhyaḥ
Ablativeāgnivāruṇāt āgnivāruṇābhyām āgnivāruṇebhyaḥ
Genitiveāgnivāruṇasya āgnivāruṇayoḥ āgnivāruṇānām
Locativeāgnivāruṇe āgnivāruṇayoḥ āgnivāruṇeṣu

Compound āgnivāruṇa -

Adverb -āgnivāruṇam -āgnivāruṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria