Declension table of āgnika

Deva

MasculineSingularDualPlural
Nominativeāgnikaḥ āgnikau āgnikāḥ
Vocativeāgnika āgnikau āgnikāḥ
Accusativeāgnikam āgnikau āgnikān
Instrumentalāgnikena āgnikābhyām āgnikaiḥ āgnikebhiḥ
Dativeāgnikāya āgnikābhyām āgnikebhyaḥ
Ablativeāgnikāt āgnikābhyām āgnikebhyaḥ
Genitiveāgnikasya āgnikayoḥ āgnikānām
Locativeāgnike āgnikayoḥ āgnikeṣu

Compound āgnika -

Adverb -āgnikam -āgnikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria