Declension table of āgniṣṭomika

Deva

NeuterSingularDualPlural
Nominativeāgniṣṭomikam āgniṣṭomike āgniṣṭomikāni
Vocativeāgniṣṭomika āgniṣṭomike āgniṣṭomikāni
Accusativeāgniṣṭomikam āgniṣṭomike āgniṣṭomikāni
Instrumentalāgniṣṭomikena āgniṣṭomikābhyām āgniṣṭomikaiḥ
Dativeāgniṣṭomikāya āgniṣṭomikābhyām āgniṣṭomikebhyaḥ
Ablativeāgniṣṭomikāt āgniṣṭomikābhyām āgniṣṭomikebhyaḥ
Genitiveāgniṣṭomikasya āgniṣṭomikayoḥ āgniṣṭomikānām
Locativeāgniṣṭomike āgniṣṭomikayoḥ āgniṣṭomikeṣu

Compound āgniṣṭomika -

Adverb -āgniṣṭomikam -āgniṣṭomikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria