Declension table of āgneyapurāṇa

Deva

NeuterSingularDualPlural
Nominativeāgneyapurāṇam āgneyapurāṇe āgneyapurāṇāni
Vocativeāgneyapurāṇa āgneyapurāṇe āgneyapurāṇāni
Accusativeāgneyapurāṇam āgneyapurāṇe āgneyapurāṇāni
Instrumentalāgneyapurāṇena āgneyapurāṇābhyām āgneyapurāṇaiḥ
Dativeāgneyapurāṇāya āgneyapurāṇābhyām āgneyapurāṇebhyaḥ
Ablativeāgneyapurāṇāt āgneyapurāṇābhyām āgneyapurāṇebhyaḥ
Genitiveāgneyapurāṇasya āgneyapurāṇayoḥ āgneyapurāṇānām
Locativeāgneyapurāṇe āgneyapurāṇayoḥ āgneyapurāṇeṣu

Compound āgneyapurāṇa -

Adverb -āgneyapurāṇam -āgneyapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria