Declension table of āgneyāstra

Deva

NeuterSingularDualPlural
Nominativeāgneyāstram āgneyāstre āgneyāstrāṇi
Vocativeāgneyāstra āgneyāstre āgneyāstrāṇi
Accusativeāgneyāstram āgneyāstre āgneyāstrāṇi
Instrumentalāgneyāstreṇa āgneyāstrābhyām āgneyāstraiḥ
Dativeāgneyāstrāya āgneyāstrābhyām āgneyāstrebhyaḥ
Ablativeāgneyāstrāt āgneyāstrābhyām āgneyāstrebhyaḥ
Genitiveāgneyāstrasya āgneyāstrayoḥ āgneyāstrāṇām
Locativeāgneyāstre āgneyāstrayoḥ āgneyāstreṣu

Compound āgneyāstra -

Adverb -āgneyāstram -āgneyāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria