Declension table of āgneya

Deva

NeuterSingularDualPlural
Nominativeāgneyam āgneye āgneyāni
Vocativeāgneya āgneye āgneyāni
Accusativeāgneyam āgneye āgneyāni
Instrumentalāgneyena āgneyābhyām āgneyaiḥ
Dativeāgneyāya āgneyābhyām āgneyebhyaḥ
Ablativeāgneyāt āgneyābhyām āgneyebhyaḥ
Genitiveāgneyasya āgneyayoḥ āgneyānām
Locativeāgneye āgneyayoḥ āgneyeṣu

Compound āgneya -

Adverb -āgneyam -āgneyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria