Declension table of āghātasthāna

Deva

NeuterSingularDualPlural
Nominativeāghātasthānam āghātasthāne āghātasthānāni
Vocativeāghātasthāna āghātasthāne āghātasthānāni
Accusativeāghātasthānam āghātasthāne āghātasthānāni
Instrumentalāghātasthānena āghātasthānābhyām āghātasthānaiḥ
Dativeāghātasthānāya āghātasthānābhyām āghātasthānebhyaḥ
Ablativeāghātasthānāt āghātasthānābhyām āghātasthānebhyaḥ
Genitiveāghātasthānasya āghātasthānayoḥ āghātasthānānām
Locativeāghātasthāne āghātasthānayoḥ āghātasthāneṣu

Compound āghātasthāna -

Adverb -āghātasthānam -āghātasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria