Declension table of āghāta

Deva

MasculineSingularDualPlural
Nominativeāghātaḥ āghātau āghātāḥ
Vocativeāghāta āghātau āghātāḥ
Accusativeāghātam āghātau āghātān
Instrumentalāghātena āghātābhyām āghātaiḥ
Dativeāghātāya āghātābhyām āghātebhyaḥ
Ablativeāghātāt āghātābhyām āghātebhyaḥ
Genitiveāghātasya āghātayoḥ āghātānām
Locativeāghāte āghātayoḥ āghāteṣu

Compound āghāta -

Adverb -āghātam -āghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria