Declension table of āghṛṇi

Deva

FeminineSingularDualPlural
Nominativeāghṛṇiḥ āghṛṇī āghṛṇayaḥ
Vocativeāghṛṇe āghṛṇī āghṛṇayaḥ
Accusativeāghṛṇim āghṛṇī āghṛṇīḥ
Instrumentalāghṛṇyā āghṛṇibhyām āghṛṇibhiḥ
Dativeāghṛṇyai āghṛṇaye āghṛṇibhyām āghṛṇibhyaḥ
Ablativeāghṛṇyāḥ āghṛṇeḥ āghṛṇibhyām āghṛṇibhyaḥ
Genitiveāghṛṇyāḥ āghṛṇeḥ āghṛṇyoḥ āghṛṇīnām
Locativeāghṛṇyām āghṛṇau āghṛṇyoḥ āghṛṇiṣu

Compound āghṛṇi -

Adverb -āghṛṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria