Declension table of āgati

Deva

FeminineSingularDualPlural
Nominativeāgatiḥ āgatī āgatayaḥ
Vocativeāgate āgatī āgatayaḥ
Accusativeāgatim āgatī āgatīḥ
Instrumentalāgatyā āgatibhyām āgatibhiḥ
Dativeāgatyai āgataye āgatibhyām āgatibhyaḥ
Ablativeāgatyāḥ āgateḥ āgatibhyām āgatibhyaḥ
Genitiveāgatyāḥ āgateḥ āgatyoḥ āgatīnām
Locativeāgatyām āgatau āgatyoḥ āgatiṣu

Compound āgati -

Adverb -āgati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria