Declension table of āgaskṛta

Deva

MasculineSingularDualPlural
Nominativeāgaskṛtaḥ āgaskṛtau āgaskṛtāḥ
Vocativeāgaskṛta āgaskṛtau āgaskṛtāḥ
Accusativeāgaskṛtam āgaskṛtau āgaskṛtān
Instrumentalāgaskṛtena āgaskṛtābhyām āgaskṛtaiḥ āgaskṛtebhiḥ
Dativeāgaskṛtāya āgaskṛtābhyām āgaskṛtebhyaḥ
Ablativeāgaskṛtāt āgaskṛtābhyām āgaskṛtebhyaḥ
Genitiveāgaskṛtasya āgaskṛtayoḥ āgaskṛtānām
Locativeāgaskṛte āgaskṛtayoḥ āgaskṛteṣu

Compound āgaskṛta -

Adverb -āgaskṛtam -āgaskṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria