Declension table of āgantuka

Deva

MasculineSingularDualPlural
Nominativeāgantukaḥ āgantukau āgantukāḥ
Vocativeāgantuka āgantukau āgantukāḥ
Accusativeāgantukam āgantukau āgantukān
Instrumentalāgantukena āgantukābhyām āgantukaiḥ āgantukebhiḥ
Dativeāgantukāya āgantukābhyām āgantukebhyaḥ
Ablativeāgantukāt āgantukābhyām āgantukebhyaḥ
Genitiveāgantukasya āgantukayoḥ āgantukānām
Locativeāgantuke āgantukayoḥ āgantukeṣu

Compound āgantuka -

Adverb -āgantukam -āgantukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria